Declension table of ?abhipātin

Deva

MasculineSingularDualPlural
Nominativeabhipātī abhipātinau abhipātinaḥ
Vocativeabhipātin abhipātinau abhipātinaḥ
Accusativeabhipātinam abhipātinau abhipātinaḥ
Instrumentalabhipātinā abhipātibhyām abhipātibhiḥ
Dativeabhipātine abhipātibhyām abhipātibhyaḥ
Ablativeabhipātinaḥ abhipātibhyām abhipātibhyaḥ
Genitiveabhipātinaḥ abhipātinoḥ abhipātinām
Locativeabhipātini abhipātinoḥ abhipātiṣu

Compound abhipāti -

Adverb -abhipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria