Declension table of ?abhipāla

Deva

MasculineSingularDualPlural
Nominativeabhipālaḥ abhipālau abhipālāḥ
Vocativeabhipāla abhipālau abhipālāḥ
Accusativeabhipālam abhipālau abhipālān
Instrumentalabhipālena abhipālābhyām abhipālaiḥ abhipālebhiḥ
Dativeabhipālāya abhipālābhyām abhipālebhyaḥ
Ablativeabhipālāt abhipālābhyām abhipālebhyaḥ
Genitiveabhipālasya abhipālayoḥ abhipālānām
Locativeabhipāle abhipālayoḥ abhipāleṣu

Compound abhipāla -

Adverb -abhipālam -abhipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria