Declension table of ?abhipāṇḍu_ā

Deva

FeminineSingularDualPlural
Nominativeabhipāṇḍu_ā abhipāṇḍu_e abhipāṇḍu_āḥ
Vocativeabhipāṇḍu_e abhipāṇḍu_e abhipāṇḍu_āḥ
Accusativeabhipāṇḍu_ām abhipāṇḍu_e abhipāṇḍu_āḥ
Instrumentalabhipāṇḍu_ayā abhipāṇḍu_ābhyām abhipāṇḍu_ābhiḥ
Dativeabhipāṇḍu_āyai abhipāṇḍu_ābhyām abhipāṇḍu_ābhyaḥ
Ablativeabhipāṇḍu_āyāḥ abhipāṇḍu_ābhyām abhipāṇḍu_ābhyaḥ
Genitiveabhipāṇḍu_āyāḥ abhipāṇḍu_ayoḥ abhipāṇḍu_ānām
Locativeabhipāṇḍu_āyām abhipāṇḍu_ayoḥ abhipāṇḍu_āsu

Adverb -abhipāṇḍu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria