Declension table of ?abhipāṇḍu

Deva

NeuterSingularDualPlural
Nominativeabhipāṇḍu abhipāṇḍunī abhipāṇḍūni
Vocativeabhipāṇḍu abhipāṇḍunī abhipāṇḍūni
Accusativeabhipāṇḍu abhipāṇḍunī abhipāṇḍūni
Instrumentalabhipāṇḍunā abhipāṇḍubhyām abhipāṇḍubhiḥ
Dativeabhipāṇḍune abhipāṇḍubhyām abhipāṇḍubhyaḥ
Ablativeabhipāṇḍunaḥ abhipāṇḍubhyām abhipāṇḍubhyaḥ
Genitiveabhipāṇḍunaḥ abhipāṇḍunoḥ abhipāṇḍūnām
Locativeabhipāṇḍuni abhipāṇḍunoḥ abhipāṇḍuṣu

Compound abhipāṇḍu -

Adverb -abhipāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria