Declension table of ?abhipāṇḍu

Deva

MasculineSingularDualPlural
Nominativeabhipāṇḍuḥ abhipāṇḍū abhipāṇḍavaḥ
Vocativeabhipāṇḍo abhipāṇḍū abhipāṇḍavaḥ
Accusativeabhipāṇḍum abhipāṇḍū abhipāṇḍūn
Instrumentalabhipāṇḍunā abhipāṇḍubhyām abhipāṇḍubhiḥ
Dativeabhipāṇḍave abhipāṇḍubhyām abhipāṇḍubhyaḥ
Ablativeabhipāṇḍoḥ abhipāṇḍubhyām abhipāṇḍubhyaḥ
Genitiveabhipāṇḍoḥ abhipāṇḍvoḥ abhipāṇḍūnām
Locativeabhipāṇḍau abhipāṇḍvoḥ abhipāṇḍuṣu

Compound abhipāṇḍu -

Adverb -abhipāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria