Declension table of ?abhipaṭhitā

Deva

FeminineSingularDualPlural
Nominativeabhipaṭhitā abhipaṭhite abhipaṭhitāḥ
Vocativeabhipaṭhite abhipaṭhite abhipaṭhitāḥ
Accusativeabhipaṭhitām abhipaṭhite abhipaṭhitāḥ
Instrumentalabhipaṭhitayā abhipaṭhitābhyām abhipaṭhitābhiḥ
Dativeabhipaṭhitāyai abhipaṭhitābhyām abhipaṭhitābhyaḥ
Ablativeabhipaṭhitāyāḥ abhipaṭhitābhyām abhipaṭhitābhyaḥ
Genitiveabhipaṭhitāyāḥ abhipaṭhitayoḥ abhipaṭhitānām
Locativeabhipaṭhitāyām abhipaṭhitayoḥ abhipaṭhitāsu

Adverb -abhipaṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria