Declension table of ?abhipaṭhita

Deva

NeuterSingularDualPlural
Nominativeabhipaṭhitam abhipaṭhite abhipaṭhitāni
Vocativeabhipaṭhita abhipaṭhite abhipaṭhitāni
Accusativeabhipaṭhitam abhipaṭhite abhipaṭhitāni
Instrumentalabhipaṭhitena abhipaṭhitābhyām abhipaṭhitaiḥ
Dativeabhipaṭhitāya abhipaṭhitābhyām abhipaṭhitebhyaḥ
Ablativeabhipaṭhitāt abhipaṭhitābhyām abhipaṭhitebhyaḥ
Genitiveabhipaṭhitasya abhipaṭhitayoḥ abhipaṭhitānām
Locativeabhipaṭhite abhipaṭhitayoḥ abhipaṭhiteṣu

Compound abhipaṭhita -

Adverb -abhipaṭhitam -abhipaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria