Declension table of ?abhipṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhipṛṣṭā abhipṛṣṭe abhipṛṣṭāḥ
Vocativeabhipṛṣṭe abhipṛṣṭe abhipṛṣṭāḥ
Accusativeabhipṛṣṭām abhipṛṣṭe abhipṛṣṭāḥ
Instrumentalabhipṛṣṭayā abhipṛṣṭābhyām abhipṛṣṭābhiḥ
Dativeabhipṛṣṭāyai abhipṛṣṭābhyām abhipṛṣṭābhyaḥ
Ablativeabhipṛṣṭāyāḥ abhipṛṣṭābhyām abhipṛṣṭābhyaḥ
Genitiveabhipṛṣṭāyāḥ abhipṛṣṭayoḥ abhipṛṣṭānām
Locativeabhipṛṣṭāyām abhipṛṣṭayoḥ abhipṛṣṭāsu

Adverb -abhipṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria