Declension table of ?abhipṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhipṛṣṭam abhipṛṣṭe abhipṛṣṭāni
Vocativeabhipṛṣṭa abhipṛṣṭe abhipṛṣṭāni
Accusativeabhipṛṣṭam abhipṛṣṭe abhipṛṣṭāni
Instrumentalabhipṛṣṭena abhipṛṣṭābhyām abhipṛṣṭaiḥ
Dativeabhipṛṣṭāya abhipṛṣṭābhyām abhipṛṣṭebhyaḥ
Ablativeabhipṛṣṭāt abhipṛṣṭābhyām abhipṛṣṭebhyaḥ
Genitiveabhipṛṣṭasya abhipṛṣṭayoḥ abhipṛṣṭānām
Locativeabhipṛṣṭe abhipṛṣṭayoḥ abhipṛṣṭeṣu

Compound abhipṛṣṭa -

Adverb -abhipṛṣṭam -abhipṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria