Declension table of ?abhinyāsa

Deva

MasculineSingularDualPlural
Nominativeabhinyāsaḥ abhinyāsau abhinyāsāḥ
Vocativeabhinyāsa abhinyāsau abhinyāsāḥ
Accusativeabhinyāsam abhinyāsau abhinyāsān
Instrumentalabhinyāsena abhinyāsābhyām abhinyāsaiḥ abhinyāsebhiḥ
Dativeabhinyāsāya abhinyāsābhyām abhinyāsebhyaḥ
Ablativeabhinyāsāt abhinyāsābhyām abhinyāsebhyaḥ
Genitiveabhinyāsasya abhinyāsayoḥ abhinyāsānām
Locativeabhinyāse abhinyāsayoḥ abhinyāseṣu

Compound abhinyāsa -

Adverb -abhinyāsam -abhinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria