Declension table of ?abhinnatva

Deva

NeuterSingularDualPlural
Nominativeabhinnatvam abhinnatve abhinnatvāni
Vocativeabhinnatva abhinnatve abhinnatvāni
Accusativeabhinnatvam abhinnatve abhinnatvāni
Instrumentalabhinnatvena abhinnatvābhyām abhinnatvaiḥ
Dativeabhinnatvāya abhinnatvābhyām abhinnatvebhyaḥ
Ablativeabhinnatvāt abhinnatvābhyām abhinnatvebhyaḥ
Genitiveabhinnatvasya abhinnatvayoḥ abhinnatvānām
Locativeabhinnatve abhinnatvayoḥ abhinnatveṣu

Compound abhinnatva -

Adverb -abhinnatvam -abhinnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria