Declension table of ?abhinnataraka

Deva

NeuterSingularDualPlural
Nominativeabhinnatarakam abhinnatarake abhinnatarakāṇi
Vocativeabhinnataraka abhinnatarake abhinnatarakāṇi
Accusativeabhinnatarakam abhinnatarake abhinnatarakāṇi
Instrumentalabhinnatarakeṇa abhinnatarakābhyām abhinnatarakaiḥ
Dativeabhinnatarakāya abhinnatarakābhyām abhinnatarakebhyaḥ
Ablativeabhinnatarakāt abhinnatarakābhyām abhinnatarakebhyaḥ
Genitiveabhinnatarakasya abhinnatarakayoḥ abhinnatarakāṇām
Locativeabhinnatarake abhinnatarakayoḥ abhinnatarakeṣu

Compound abhinnataraka -

Adverb -abhinnatarakam -abhinnatarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria