Declension table of ?abhinnasthiti_ā

Deva

FeminineSingularDualPlural
Nominativeabhinnasthiti_ā abhinnasthiti_e abhinnasthiti_āḥ
Vocativeabhinnasthiti_e abhinnasthiti_e abhinnasthiti_āḥ
Accusativeabhinnasthiti_ām abhinnasthiti_e abhinnasthiti_āḥ
Instrumentalabhinnasthiti_ayā abhinnasthiti_ābhyām abhinnasthiti_ābhiḥ
Dativeabhinnasthiti_āyai abhinnasthiti_ābhyām abhinnasthiti_ābhyaḥ
Ablativeabhinnasthiti_āyāḥ abhinnasthiti_ābhyām abhinnasthiti_ābhyaḥ
Genitiveabhinnasthiti_āyāḥ abhinnasthiti_ayoḥ abhinnasthiti_ānām
Locativeabhinnasthiti_āyām abhinnasthiti_ayoḥ abhinnasthiti_āsu

Adverb -abhinnasthiti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria