Declension table of ?abhinnasthiti

Deva

MasculineSingularDualPlural
Nominativeabhinnasthitiḥ abhinnasthitī abhinnasthitayaḥ
Vocativeabhinnasthite abhinnasthitī abhinnasthitayaḥ
Accusativeabhinnasthitim abhinnasthitī abhinnasthitīn
Instrumentalabhinnasthitinā abhinnasthitibhyām abhinnasthitibhiḥ
Dativeabhinnasthitaye abhinnasthitibhyām abhinnasthitibhyaḥ
Ablativeabhinnasthiteḥ abhinnasthitibhyām abhinnasthitibhyaḥ
Genitiveabhinnasthiteḥ abhinnasthityoḥ abhinnasthitīnām
Locativeabhinnasthitau abhinnasthityoḥ abhinnasthitiṣu

Compound abhinnasthiti -

Adverb -abhinnasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria