Declension table of ?abhinnakāla

Deva

NeuterSingularDualPlural
Nominativeabhinnakālam abhinnakāle abhinnakālāni
Vocativeabhinnakāla abhinnakāle abhinnakālāni
Accusativeabhinnakālam abhinnakāle abhinnakālāni
Instrumentalabhinnakālena abhinnakālābhyām abhinnakālaiḥ
Dativeabhinnakālāya abhinnakālābhyām abhinnakālebhyaḥ
Ablativeabhinnakālāt abhinnakālābhyām abhinnakālebhyaḥ
Genitiveabhinnakālasya abhinnakālayoḥ abhinnakālānām
Locativeabhinnakāle abhinnakālayoḥ abhinnakāleṣu

Compound abhinnakāla -

Adverb -abhinnakālam -abhinnakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria