Declension table of ?abhinnagati

Deva

NeuterSingularDualPlural
Nominativeabhinnagati abhinnagatinī abhinnagatīni
Vocativeabhinnagati abhinnagatinī abhinnagatīni
Accusativeabhinnagati abhinnagatinī abhinnagatīni
Instrumentalabhinnagatinā abhinnagatibhyām abhinnagatibhiḥ
Dativeabhinnagatine abhinnagatibhyām abhinnagatibhyaḥ
Ablativeabhinnagatinaḥ abhinnagatibhyām abhinnagatibhyaḥ
Genitiveabhinnagatinaḥ abhinnagatinoḥ abhinnagatīnām
Locativeabhinnagatini abhinnagatinoḥ abhinnagatiṣu

Compound abhinnagati -

Adverb -abhinnagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria