Declension table of ?abhinnagati

Deva

MasculineSingularDualPlural
Nominativeabhinnagatiḥ abhinnagatī abhinnagatayaḥ
Vocativeabhinnagate abhinnagatī abhinnagatayaḥ
Accusativeabhinnagatim abhinnagatī abhinnagatīn
Instrumentalabhinnagatinā abhinnagatibhyām abhinnagatibhiḥ
Dativeabhinnagataye abhinnagatibhyām abhinnagatibhyaḥ
Ablativeabhinnagateḥ abhinnagatibhyām abhinnagatibhyaḥ
Genitiveabhinnagateḥ abhinnagatyoḥ abhinnagatīnām
Locativeabhinnagatau abhinnagatyoḥ abhinnagatiṣu

Compound abhinnagati -

Adverb -abhinnagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria