Declension table of ?abhinnātman

Deva

NeuterSingularDualPlural
Nominativeabhinnātma abhinnātmanī abhinnātmāni
Vocativeabhinnātman abhinnātma abhinnātmanī abhinnātmāni
Accusativeabhinnātma abhinnātmanī abhinnātmāni
Instrumentalabhinnātmanā abhinnātmabhyām abhinnātmabhiḥ
Dativeabhinnātmane abhinnātmabhyām abhinnātmabhyaḥ
Ablativeabhinnātmanaḥ abhinnātmabhyām abhinnātmabhyaḥ
Genitiveabhinnātmanaḥ abhinnātmanoḥ abhinnātmanām
Locativeabhinnātmani abhinnātmanoḥ abhinnātmasu

Compound abhinnātma -

Adverb -abhinnātma -abhinnātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria