Declension table of ?abhinnāṇḍa

Deva

MasculineSingularDualPlural
Nominativeabhinnāṇḍaḥ abhinnāṇḍau abhinnāṇḍāḥ
Vocativeabhinnāṇḍa abhinnāṇḍau abhinnāṇḍāḥ
Accusativeabhinnāṇḍam abhinnāṇḍau abhinnāṇḍān
Instrumentalabhinnāṇḍena abhinnāṇḍābhyām abhinnāṇḍaiḥ abhinnāṇḍebhiḥ
Dativeabhinnāṇḍāya abhinnāṇḍābhyām abhinnāṇḍebhyaḥ
Ablativeabhinnāṇḍāt abhinnāṇḍābhyām abhinnāṇḍebhyaḥ
Genitiveabhinnāṇḍasya abhinnāṇḍayoḥ abhinnāṇḍānām
Locativeabhinnāṇḍe abhinnāṇḍayoḥ abhinnāṇḍeṣu

Compound abhinnāṇḍa -

Adverb -abhinnāṇḍam -abhinnāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria