Declension table of ?abhiniviṣṭakā

Deva

FeminineSingularDualPlural
Nominativeabhiniviṣṭakā abhiniviṣṭake abhiniviṣṭakāḥ
Vocativeabhiniviṣṭake abhiniviṣṭake abhiniviṣṭakāḥ
Accusativeabhiniviṣṭakām abhiniviṣṭake abhiniviṣṭakāḥ
Instrumentalabhiniviṣṭakayā abhiniviṣṭakābhyām abhiniviṣṭakābhiḥ
Dativeabhiniviṣṭakāyai abhiniviṣṭakābhyām abhiniviṣṭakābhyaḥ
Ablativeabhiniviṣṭakāyāḥ abhiniviṣṭakābhyām abhiniviṣṭakābhyaḥ
Genitiveabhiniviṣṭakāyāḥ abhiniviṣṭakayoḥ abhiniviṣṭakānām
Locativeabhiniviṣṭakāyām abhiniviṣṭakayoḥ abhiniviṣṭakāsu

Adverb -abhiniviṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria