Declension table of ?abhiniviṣṭaka

Deva

NeuterSingularDualPlural
Nominativeabhiniviṣṭakam abhiniviṣṭake abhiniviṣṭakāni
Vocativeabhiniviṣṭaka abhiniviṣṭake abhiniviṣṭakāni
Accusativeabhiniviṣṭakam abhiniviṣṭake abhiniviṣṭakāni
Instrumentalabhiniviṣṭakena abhiniviṣṭakābhyām abhiniviṣṭakaiḥ
Dativeabhiniviṣṭakāya abhiniviṣṭakābhyām abhiniviṣṭakebhyaḥ
Ablativeabhiniviṣṭakāt abhiniviṣṭakābhyām abhiniviṣṭakebhyaḥ
Genitiveabhiniviṣṭakasya abhiniviṣṭakayoḥ abhiniviṣṭakānām
Locativeabhiniviṣṭake abhiniviṣṭakayoḥ abhiniviṣṭakeṣu

Compound abhiniviṣṭaka -

Adverb -abhiniviṣṭakam -abhiniviṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria