Declension table of ?abhiniveśitā

Deva

FeminineSingularDualPlural
Nominativeabhiniveśitā abhiniveśite abhiniveśitāḥ
Vocativeabhiniveśite abhiniveśite abhiniveśitāḥ
Accusativeabhiniveśitām abhiniveśite abhiniveśitāḥ
Instrumentalabhiniveśitayā abhiniveśitābhyām abhiniveśitābhiḥ
Dativeabhiniveśitāyai abhiniveśitābhyām abhiniveśitābhyaḥ
Ablativeabhiniveśitāyāḥ abhiniveśitābhyām abhiniveśitābhyaḥ
Genitiveabhiniveśitāyāḥ abhiniveśitayoḥ abhiniveśitānām
Locativeabhiniveśitāyām abhiniveśitayoḥ abhiniveśitāsu

Adverb -abhiniveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria