Declension table of ?abhiniveśita

Deva

NeuterSingularDualPlural
Nominativeabhiniveśitam abhiniveśite abhiniveśitāni
Vocativeabhiniveśita abhiniveśite abhiniveśitāni
Accusativeabhiniveśitam abhiniveśite abhiniveśitāni
Instrumentalabhiniveśitena abhiniveśitābhyām abhiniveśitaiḥ
Dativeabhiniveśitāya abhiniveśitābhyām abhiniveśitebhyaḥ
Ablativeabhiniveśitāt abhiniveśitābhyām abhiniveśitebhyaḥ
Genitiveabhiniveśitasya abhiniveśitayoḥ abhiniveśitānām
Locativeabhiniveśite abhiniveśitayoḥ abhiniveśiteṣu

Compound abhiniveśita -

Adverb -abhiniveśitam -abhiniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria