Declension table of ?abhiniveśana

Deva

NeuterSingularDualPlural
Nominativeabhiniveśanam abhiniveśane abhiniveśanāni
Vocativeabhiniveśana abhiniveśane abhiniveśanāni
Accusativeabhiniveśanam abhiniveśane abhiniveśanāni
Instrumentalabhiniveśanena abhiniveśanābhyām abhiniveśanaiḥ
Dativeabhiniveśanāya abhiniveśanābhyām abhiniveśanebhyaḥ
Ablativeabhiniveśanāt abhiniveśanābhyām abhiniveśanebhyaḥ
Genitiveabhiniveśanasya abhiniveśanayoḥ abhiniveśanānām
Locativeabhiniveśane abhiniveśanayoḥ abhiniveśaneṣu

Compound abhiniveśana -

Adverb -abhiniveśanam -abhiniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria