Declension table of ?abhinirvṛtti

Deva

FeminineSingularDualPlural
Nominativeabhinirvṛttiḥ abhinirvṛttī abhinirvṛttayaḥ
Vocativeabhinirvṛtte abhinirvṛttī abhinirvṛttayaḥ
Accusativeabhinirvṛttim abhinirvṛttī abhinirvṛttīḥ
Instrumentalabhinirvṛttyā abhinirvṛttibhyām abhinirvṛttibhiḥ
Dativeabhinirvṛttyai abhinirvṛttaye abhinirvṛttibhyām abhinirvṛttibhyaḥ
Ablativeabhinirvṛttyāḥ abhinirvṛtteḥ abhinirvṛttibhyām abhinirvṛttibhyaḥ
Genitiveabhinirvṛttyāḥ abhinirvṛtteḥ abhinirvṛttyoḥ abhinirvṛttīnām
Locativeabhinirvṛttyām abhinirvṛttau abhinirvṛttyoḥ abhinirvṛttiṣu

Compound abhinirvṛtti -

Adverb -abhinirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria