Declension table of ?abhinirvṛttā

Deva

FeminineSingularDualPlural
Nominativeabhinirvṛttā abhinirvṛtte abhinirvṛttāḥ
Vocativeabhinirvṛtte abhinirvṛtte abhinirvṛttāḥ
Accusativeabhinirvṛttām abhinirvṛtte abhinirvṛttāḥ
Instrumentalabhinirvṛttayā abhinirvṛttābhyām abhinirvṛttābhiḥ
Dativeabhinirvṛttāyai abhinirvṛttābhyām abhinirvṛttābhyaḥ
Ablativeabhinirvṛttāyāḥ abhinirvṛttābhyām abhinirvṛttābhyaḥ
Genitiveabhinirvṛttāyāḥ abhinirvṛttayoḥ abhinirvṛttānām
Locativeabhinirvṛttāyām abhinirvṛttayoḥ abhinirvṛttāsu

Adverb -abhinirvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria