Declension table of ?abhinirvṛtta

Deva

NeuterSingularDualPlural
Nominativeabhinirvṛttam abhinirvṛtte abhinirvṛttāni
Vocativeabhinirvṛtta abhinirvṛtte abhinirvṛttāni
Accusativeabhinirvṛttam abhinirvṛtte abhinirvṛttāni
Instrumentalabhinirvṛttena abhinirvṛttābhyām abhinirvṛttaiḥ
Dativeabhinirvṛttāya abhinirvṛttābhyām abhinirvṛttebhyaḥ
Ablativeabhinirvṛttāt abhinirvṛttābhyām abhinirvṛttebhyaḥ
Genitiveabhinirvṛttasya abhinirvṛttayoḥ abhinirvṛttānām
Locativeabhinirvṛtte abhinirvṛttayoḥ abhinirvṛtteṣu

Compound abhinirvṛtta -

Adverb -abhinirvṛttam -abhinirvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria