Declension table of ?abhinirmita

Deva

NeuterSingularDualPlural
Nominativeabhinirmitam abhinirmite abhinirmitāni
Vocativeabhinirmita abhinirmite abhinirmitāni
Accusativeabhinirmitam abhinirmite abhinirmitāni
Instrumentalabhinirmitena abhinirmitābhyām abhinirmitaiḥ
Dativeabhinirmitāya abhinirmitābhyām abhinirmitebhyaḥ
Ablativeabhinirmitāt abhinirmitābhyām abhinirmitebhyaḥ
Genitiveabhinirmitasya abhinirmitayoḥ abhinirmitānām
Locativeabhinirmite abhinirmitayoḥ abhinirmiteṣu

Compound abhinirmita -

Adverb -abhinirmitam -abhinirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria