Declension table of ?abhinirmita

Deva

MasculineSingularDualPlural
Nominativeabhinirmitaḥ abhinirmitau abhinirmitāḥ
Vocativeabhinirmita abhinirmitau abhinirmitāḥ
Accusativeabhinirmitam abhinirmitau abhinirmitān
Instrumentalabhinirmitena abhinirmitābhyām abhinirmitaiḥ abhinirmitebhiḥ
Dativeabhinirmitāya abhinirmitābhyām abhinirmitebhyaḥ
Ablativeabhinirmitāt abhinirmitābhyām abhinirmitebhyaḥ
Genitiveabhinirmitasya abhinirmitayoḥ abhinirmitānām
Locativeabhinirmite abhinirmitayoḥ abhinirmiteṣu

Compound abhinirmita -

Adverb -abhinirmitam -abhinirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria