Declension table of ?abhinirjita

Deva

NeuterSingularDualPlural
Nominativeabhinirjitam abhinirjite abhinirjitāni
Vocativeabhinirjita abhinirjite abhinirjitāni
Accusativeabhinirjitam abhinirjite abhinirjitāni
Instrumentalabhinirjitena abhinirjitābhyām abhinirjitaiḥ
Dativeabhinirjitāya abhinirjitābhyām abhinirjitebhyaḥ
Ablativeabhinirjitāt abhinirjitābhyām abhinirjitebhyaḥ
Genitiveabhinirjitasya abhinirjitayoḥ abhinirjitānām
Locativeabhinirjite abhinirjitayoḥ abhinirjiteṣu

Compound abhinirjita -

Adverb -abhinirjitam -abhinirjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria