Declension table of ?abhinirjita

Deva

MasculineSingularDualPlural
Nominativeabhinirjitaḥ abhinirjitau abhinirjitāḥ
Vocativeabhinirjita abhinirjitau abhinirjitāḥ
Accusativeabhinirjitam abhinirjitau abhinirjitān
Instrumentalabhinirjitena abhinirjitābhyām abhinirjitaiḥ abhinirjitebhiḥ
Dativeabhinirjitāya abhinirjitābhyām abhinirjitebhyaḥ
Ablativeabhinirjitāt abhinirjitābhyām abhinirjitebhyaḥ
Genitiveabhinirjitasya abhinirjitayoḥ abhinirjitānām
Locativeabhinirjite abhinirjitayoḥ abhinirjiteṣu

Compound abhinirjita -

Adverb -abhinirjitam -abhinirjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria