Declension table of ?abhinipīḍita

Deva

NeuterSingularDualPlural
Nominativeabhinipīḍitam abhinipīḍite abhinipīḍitāni
Vocativeabhinipīḍita abhinipīḍite abhinipīḍitāni
Accusativeabhinipīḍitam abhinipīḍite abhinipīḍitāni
Instrumentalabhinipīḍitena abhinipīḍitābhyām abhinipīḍitaiḥ
Dativeabhinipīḍitāya abhinipīḍitābhyām abhinipīḍitebhyaḥ
Ablativeabhinipīḍitāt abhinipīḍitābhyām abhinipīḍitebhyaḥ
Genitiveabhinipīḍitasya abhinipīḍitayoḥ abhinipīḍitānām
Locativeabhinipīḍite abhinipīḍitayoḥ abhinipīḍiteṣu

Compound abhinipīḍita -

Adverb -abhinipīḍitam -abhinipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria