Declension table of ?abhinimruktā

Deva

FeminineSingularDualPlural
Nominativeabhinimruktā abhinimrukte abhinimruktāḥ
Vocativeabhinimrukte abhinimrukte abhinimruktāḥ
Accusativeabhinimruktām abhinimrukte abhinimruktāḥ
Instrumentalabhinimruktayā abhinimruktābhyām abhinimruktābhiḥ
Dativeabhinimruktāyai abhinimruktābhyām abhinimruktābhyaḥ
Ablativeabhinimruktāyāḥ abhinimruktābhyām abhinimruktābhyaḥ
Genitiveabhinimruktāyāḥ abhinimruktayoḥ abhinimruktānām
Locativeabhinimruktāyām abhinimruktayoḥ abhinimruktāsu

Adverb -abhinimruktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria