Declension table of ?abhinilīyamānaka

Deva

MasculineSingularDualPlural
Nominativeabhinilīyamānakaḥ abhinilīyamānakau abhinilīyamānakāḥ
Vocativeabhinilīyamānaka abhinilīyamānakau abhinilīyamānakāḥ
Accusativeabhinilīyamānakam abhinilīyamānakau abhinilīyamānakān
Instrumentalabhinilīyamānakena abhinilīyamānakābhyām abhinilīyamānakaiḥ abhinilīyamānakebhiḥ
Dativeabhinilīyamānakāya abhinilīyamānakābhyām abhinilīyamānakebhyaḥ
Ablativeabhinilīyamānakāt abhinilīyamānakābhyām abhinilīyamānakebhyaḥ
Genitiveabhinilīyamānakasya abhinilīyamānakayoḥ abhinilīyamānakānām
Locativeabhinilīyamānake abhinilīyamānakayoḥ abhinilīyamānakeṣu

Compound abhinilīyamānaka -

Adverb -abhinilīyamānakam -abhinilīyamānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria