Declension table of ?abhinīta

Deva

MasculineSingularDualPlural
Nominativeabhinītaḥ abhinītau abhinītāḥ
Vocativeabhinīta abhinītau abhinītāḥ
Accusativeabhinītam abhinītau abhinītān
Instrumentalabhinītena abhinītābhyām abhinītaiḥ abhinītebhiḥ
Dativeabhinītāya abhinītābhyām abhinītebhyaḥ
Ablativeabhinītāt abhinītābhyām abhinītebhyaḥ
Genitiveabhinītasya abhinītayoḥ abhinītānām
Locativeabhinīte abhinītayoḥ abhinīteṣu

Compound abhinīta -

Adverb -abhinītam -abhinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria