Declension table of ?abhinīla

Deva

MasculineSingularDualPlural
Nominativeabhinīlaḥ abhinīlau abhinīlāḥ
Vocativeabhinīla abhinīlau abhinīlāḥ
Accusativeabhinīlam abhinīlau abhinīlān
Instrumentalabhinīlena abhinīlābhyām abhinīlaiḥ abhinīlebhiḥ
Dativeabhinīlāya abhinīlābhyām abhinīlebhyaḥ
Ablativeabhinīlāt abhinīlābhyām abhinīlebhyaḥ
Genitiveabhinīlasya abhinīlayoḥ abhinīlānām
Locativeabhinīle abhinīlayoḥ abhinīleṣu

Compound abhinīla -

Adverb -abhinīlam -abhinīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria