Declension table of ?abhinihata

Deva

NeuterSingularDualPlural
Nominativeabhinihatam abhinihate abhinihatāni
Vocativeabhinihata abhinihate abhinihatāni
Accusativeabhinihatam abhinihate abhinihatāni
Instrumentalabhinihatena abhinihatābhyām abhinihataiḥ
Dativeabhinihatāya abhinihatābhyām abhinihatebhyaḥ
Ablativeabhinihatāt abhinihatābhyām abhinihatebhyaḥ
Genitiveabhinihatasya abhinihatayoḥ abhinihatānām
Locativeabhinihate abhinihatayoḥ abhinihateṣu

Compound abhinihata -

Adverb -abhinihatam -abhinihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria