Declension table of ?abhinigadana

Deva

NeuterSingularDualPlural
Nominativeabhinigadanam abhinigadane abhinigadanāni
Vocativeabhinigadana abhinigadane abhinigadanāni
Accusativeabhinigadanam abhinigadane abhinigadanāni
Instrumentalabhinigadanena abhinigadanābhyām abhinigadanaiḥ
Dativeabhinigadanāya abhinigadanābhyām abhinigadanebhyaḥ
Ablativeabhinigadanāt abhinigadanābhyām abhinigadanebhyaḥ
Genitiveabhinigadanasya abhinigadanayoḥ abhinigadanānām
Locativeabhinigadane abhinigadanayoḥ abhinigadaneṣu

Compound abhinigadana -

Adverb -abhinigadanam -abhinigadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria