Declension table of abhinidhāna

Deva

MasculineSingularDualPlural
Nominativeabhinidhānaḥ abhinidhānau abhinidhānāḥ
Vocativeabhinidhāna abhinidhānau abhinidhānāḥ
Accusativeabhinidhānam abhinidhānau abhinidhānān
Instrumentalabhinidhānena abhinidhānābhyām abhinidhānaiḥ abhinidhānebhiḥ
Dativeabhinidhānāya abhinidhānābhyām abhinidhānebhyaḥ
Ablativeabhinidhānāt abhinidhānābhyām abhinidhānebhyaḥ
Genitiveabhinidhānasya abhinidhānayoḥ abhinidhānānām
Locativeabhinidhāne abhinidhānayoḥ abhinidhāneṣu

Compound abhinidhāna -

Adverb -abhinidhānam -abhinidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria