Declension table of ?abhiniṣpatana

Deva

NeuterSingularDualPlural
Nominativeabhiniṣpatanam abhiniṣpatane abhiniṣpatanāni
Vocativeabhiniṣpatana abhiniṣpatane abhiniṣpatanāni
Accusativeabhiniṣpatanam abhiniṣpatane abhiniṣpatanāni
Instrumentalabhiniṣpatanena abhiniṣpatanābhyām abhiniṣpatanaiḥ
Dativeabhiniṣpatanāya abhiniṣpatanābhyām abhiniṣpatanebhyaḥ
Ablativeabhiniṣpatanāt abhiniṣpatanābhyām abhiniṣpatanebhyaḥ
Genitiveabhiniṣpatanasya abhiniṣpatanayoḥ abhiniṣpatanānām
Locativeabhiniṣpatane abhiniṣpatanayoḥ abhiniṣpataneṣu

Compound abhiniṣpatana -

Adverb -abhiniṣpatanam -abhiniṣpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria