Declension table of ?abhiniṣkramaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiniṣkramaṇam abhiniṣkramaṇe abhiniṣkramaṇāni
Vocativeabhiniṣkramaṇa abhiniṣkramaṇe abhiniṣkramaṇāni
Accusativeabhiniṣkramaṇam abhiniṣkramaṇe abhiniṣkramaṇāni
Instrumentalabhiniṣkramaṇena abhiniṣkramaṇābhyām abhiniṣkramaṇaiḥ
Dativeabhiniṣkramaṇāya abhiniṣkramaṇābhyām abhiniṣkramaṇebhyaḥ
Ablativeabhiniṣkramaṇāt abhiniṣkramaṇābhyām abhiniṣkramaṇebhyaḥ
Genitiveabhiniṣkramaṇasya abhiniṣkramaṇayoḥ abhiniṣkramaṇānām
Locativeabhiniṣkramaṇe abhiniṣkramaṇayoḥ abhiniṣkramaṇeṣu

Compound abhiniṣkramaṇa -

Adverb -abhiniṣkramaṇam -abhiniṣkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria