Declension table of ?abhiniṣkrāntagṛhāvāsā

Deva

FeminineSingularDualPlural
Nominativeabhiniṣkrāntagṛhāvāsā abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāḥ
Vocativeabhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāḥ
Accusativeabhiniṣkrāntagṛhāvāsām abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāḥ
Instrumentalabhiniṣkrāntagṛhāvāsayā abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsābhiḥ
Dativeabhiniṣkrāntagṛhāvāsāyai abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsābhyaḥ
Ablativeabhiniṣkrāntagṛhāvāsāyāḥ abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsābhyaḥ
Genitiveabhiniṣkrāntagṛhāvāsāyāḥ abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāsānām
Locativeabhiniṣkrāntagṛhāvāsāyām abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāsāsu

Adverb -abhiniṣkrāntagṛhāvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria