Declension table of ?abhiniṣkrāntagṛhāvāsa

Deva

NeuterSingularDualPlural
Nominativeabhiniṣkrāntagṛhāvāsam abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāni
Vocativeabhiniṣkrāntagṛhāvāsa abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāni
Accusativeabhiniṣkrāntagṛhāvāsam abhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsāni
Instrumentalabhiniṣkrāntagṛhāvāsena abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsaiḥ
Dativeabhiniṣkrāntagṛhāvāsāya abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsebhyaḥ
Ablativeabhiniṣkrāntagṛhāvāsāt abhiniṣkrāntagṛhāvāsābhyām abhiniṣkrāntagṛhāvāsebhyaḥ
Genitiveabhiniṣkrāntagṛhāvāsasya abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāsānām
Locativeabhiniṣkrāntagṛhāvāse abhiniṣkrāntagṛhāvāsayoḥ abhiniṣkrāntagṛhāvāseṣu

Compound abhiniṣkrāntagṛhāvāsa -

Adverb -abhiniṣkrāntagṛhāvāsam -abhiniṣkrāntagṛhāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria