Declension table of ?abhiniṣkrānta

Deva

NeuterSingularDualPlural
Nominativeabhiniṣkrāntam abhiniṣkrānte abhiniṣkrāntāni
Vocativeabhiniṣkrānta abhiniṣkrānte abhiniṣkrāntāni
Accusativeabhiniṣkrāntam abhiniṣkrānte abhiniṣkrāntāni
Instrumentalabhiniṣkrāntena abhiniṣkrāntābhyām abhiniṣkrāntaiḥ
Dativeabhiniṣkrāntāya abhiniṣkrāntābhyām abhiniṣkrāntebhyaḥ
Ablativeabhiniṣkrāntāt abhiniṣkrāntābhyām abhiniṣkrāntebhyaḥ
Genitiveabhiniṣkrāntasya abhiniṣkrāntayoḥ abhiniṣkrāntānām
Locativeabhiniṣkrānte abhiniṣkrāntayoḥ abhiniṣkrānteṣu

Compound abhiniṣkrānta -

Adverb -abhiniṣkrāntam -abhiniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria