Declension table of ?abhiniṣkārin

Deva

NeuterSingularDualPlural
Nominativeabhiniṣkāri abhiniṣkāriṇī abhiniṣkārīṇi
Vocativeabhiniṣkārin abhiniṣkāri abhiniṣkāriṇī abhiniṣkārīṇi
Accusativeabhiniṣkāri abhiniṣkāriṇī abhiniṣkārīṇi
Instrumentalabhiniṣkāriṇā abhiniṣkāribhyām abhiniṣkāribhiḥ
Dativeabhiniṣkāriṇe abhiniṣkāribhyām abhiniṣkāribhyaḥ
Ablativeabhiniṣkāriṇaḥ abhiniṣkāribhyām abhiniṣkāribhyaḥ
Genitiveabhiniṣkāriṇaḥ abhiniṣkāriṇoḥ abhiniṣkāriṇām
Locativeabhiniṣkāriṇi abhiniṣkāriṇoḥ abhiniṣkāriṣu

Compound abhiniṣkāri -

Adverb -abhiniṣkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria