Declension table of ?abhiniṣkāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhiniṣkāriṇī abhiniṣkāriṇyau abhiniṣkāriṇyaḥ
Vocativeabhiniṣkāriṇi abhiniṣkāriṇyau abhiniṣkāriṇyaḥ
Accusativeabhiniṣkāriṇīm abhiniṣkāriṇyau abhiniṣkāriṇīḥ
Instrumentalabhiniṣkāriṇyā abhiniṣkāriṇībhyām abhiniṣkāriṇībhiḥ
Dativeabhiniṣkāriṇyai abhiniṣkāriṇībhyām abhiniṣkāriṇībhyaḥ
Ablativeabhiniṣkāriṇyāḥ abhiniṣkāriṇībhyām abhiniṣkāriṇībhyaḥ
Genitiveabhiniṣkāriṇyāḥ abhiniṣkāriṇyoḥ abhiniṣkāriṇīnām
Locativeabhiniṣkāriṇyām abhiniṣkāriṇyoḥ abhiniṣkāriṇīṣu

Compound abhiniṣkāriṇi - abhiniṣkāriṇī -

Adverb -abhiniṣkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria