Declension table of ?abhinetavya

Deva

NeuterSingularDualPlural
Nominativeabhinetavyam abhinetavye abhinetavyāni
Vocativeabhinetavya abhinetavye abhinetavyāni
Accusativeabhinetavyam abhinetavye abhinetavyāni
Instrumentalabhinetavyena abhinetavyābhyām abhinetavyaiḥ
Dativeabhinetavyāya abhinetavyābhyām abhinetavyebhyaḥ
Ablativeabhinetavyāt abhinetavyābhyām abhinetavyebhyaḥ
Genitiveabhinetavyasya abhinetavyayoḥ abhinetavyānām
Locativeabhinetavye abhinetavyayoḥ abhinetavyeṣu

Compound abhinetavya -

Adverb -abhinetavyam -abhinetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria