Declension table of ?abhinetavya

Deva

MasculineSingularDualPlural
Nominativeabhinetavyaḥ abhinetavyau abhinetavyāḥ
Vocativeabhinetavya abhinetavyau abhinetavyāḥ
Accusativeabhinetavyam abhinetavyau abhinetavyān
Instrumentalabhinetavyena abhinetavyābhyām abhinetavyaiḥ abhinetavyebhiḥ
Dativeabhinetavyāya abhinetavyābhyām abhinetavyebhyaḥ
Ablativeabhinetavyāt abhinetavyābhyām abhinetavyebhyaḥ
Genitiveabhinetavyasya abhinetavyayoḥ abhinetavyānām
Locativeabhinetavye abhinetavyayoḥ abhinetavyeṣu

Compound abhinetavya -

Adverb -abhinetavyam -abhinetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria