Declension table of ?abhinavayauvana

Deva

NeuterSingularDualPlural
Nominativeabhinavayauvanam abhinavayauvane abhinavayauvanāni
Vocativeabhinavayauvana abhinavayauvane abhinavayauvanāni
Accusativeabhinavayauvanam abhinavayauvane abhinavayauvanāni
Instrumentalabhinavayauvanena abhinavayauvanābhyām abhinavayauvanaiḥ
Dativeabhinavayauvanāya abhinavayauvanābhyām abhinavayauvanebhyaḥ
Ablativeabhinavayauvanāt abhinavayauvanābhyām abhinavayauvanebhyaḥ
Genitiveabhinavayauvanasya abhinavayauvanayoḥ abhinavayauvanānām
Locativeabhinavayauvane abhinavayauvanayoḥ abhinavayauvaneṣu

Compound abhinavayauvana -

Adverb -abhinavayauvanam -abhinavayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria