Declension table of ?abhinavayauvana

Deva

MasculineSingularDualPlural
Nominativeabhinavayauvanaḥ abhinavayauvanau abhinavayauvanāḥ
Vocativeabhinavayauvana abhinavayauvanau abhinavayauvanāḥ
Accusativeabhinavayauvanam abhinavayauvanau abhinavayauvanān
Instrumentalabhinavayauvanena abhinavayauvanābhyām abhinavayauvanaiḥ abhinavayauvanebhiḥ
Dativeabhinavayauvanāya abhinavayauvanābhyām abhinavayauvanebhyaḥ
Ablativeabhinavayauvanāt abhinavayauvanābhyām abhinavayauvanebhyaḥ
Genitiveabhinavayauvanasya abhinavayauvanayoḥ abhinavayauvanānām
Locativeabhinavayauvane abhinavayauvanayoḥ abhinavayauvaneṣu

Compound abhinavayauvana -

Adverb -abhinavayauvanam -abhinavayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria